Saptadaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तदशोऽधिकारः

saptadaśo'dhikāraḥ|

buddhapūjāvibhāge sapta ślokāḥ|
saṃmukhaṃ vimukhaṃ pūjā buddhānāṃ cīvarādibhiḥ|
gāḍhaprasannacittasya saṃbhāradvayapūraye||1||

abandhyabuddhajanmatve praṇidhānavataḥ sataḥ|
trayasyānupalambhastu niṣpannā buddhapūjanā||2||

sattvānāmaprameyānāṃ paripākāya cāparā|
upadheścittataścānyā adhimukternidhānataḥ||3||

anukampākṣamābhyāṃ ca samudācārato 'parā|
vastvābhogāvabodhācca vimukteśca tathātvataḥ||4||

ityebhiścaturbhiḥ ślokaiḥ|
āśrayādvastutaḥ pūjā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||5||

veditavyā| tatrāśrayaḥ samakṣaparokṣā buddhāḥ| vastu cīvarādayaḥ| nimittaṃ pragāḍhaprasādasahagataṃ cittaṃ| pariṇāmanā puṇyajñānasaṃbhāraparipūraye| heturabandhyo me buddhotpādaḥ syāditi pūrvapraṇidhānaṃ| jñānaṃ nirvikalpaṃ pūjakapūjyapūjānupalambhataḥ| kṣetramaprameyāḥ sattvāḥ| tatparipācanāya taistatprayojatā[nā]t teṣu tadropaṇataḥ| niśraya upadhiścittaṃ ca| tatropadhiṃ niśritya pūjācīvarādibhiścittaṃ niśrityāsvādanānumodanābhinandanamanaskāraiḥ| ta [ya]thoktaiścādhimuktyādibhiryaduta mahāyānadharmādhimuktitaḥ bodhicittotpādataḥ| praṇidhānameva hi nidhānamatroktaṃ ślokavattvā[bandhā]nurodhāt| sattvānukampanataḥ| duṣkaracaryā duḥkhakṣamaṇataḥ pāramitāsamudācārataḥ| yoniśo dharmamanasikārataḥ| sa hyaviparyayastattvādvastvābhogaḥ| samyagdṛṣṭito darśanamārge| sa hi yathābhūtāvabodhādvastvavabodhaḥ|

vimuktitaḥ kleśavimokṣācchrāvakāṇāṃ| tathātvato mahābodhiprāpterityayaṃ pūjāyāḥ prakārabhedaḥ|

hetutaḥ phalataścaiva ātmanā ca parairapi|
lābhasatkārataścaiva pratipatterdvidhā ca sā||6||

parīttā mahatī pūjā samānāmānikā ca sā|
prayogādgatitaścaiva praṇidhānācca sā matā||7||

ityayamarthā[dhvā]dibhedenāparaḥ prakārabhedaḥ| tatrātītā hetuḥ pratyutpannā phalaṃ pratyutpannā heturanāgatā phalamityevaṃ hetuphalato 'tītānāgatapratyutpannā veditavyā| ātmanetyādhyātmikī parairiti bāhyā| lābhasatkārato audārikī| pratipattitaḥ sūkṣmā| parīttā hīnā mahatī praṇītā| punaḥ samānā hīnā nirmānā praṇītā trimaṇḍalāvikalpanāt| kālāntaraprayojyā dūre| tatkālaprayojyāntike| punarvichinnāyāṃ gatau dūre| samanantarāyāmantike| punaryāṃ pūjāmāyatyāṃ prayojayituṃ praṇidadhāti sā dūre yāṃ praṇihitaḥ kartuṃ sāntike| katamā punarbuddhapūjā paramā veditavyetyāha|

buddheṣu pūjā paramā svacittāt
dharmādhimuktyāśayato vibhutvāt|
akalpanopāyaparigraheṇa
sarvaikakāryatvaniveśataśca||8||

ityebhiḥ pañcabhirākāraiḥ svacittapūjā buddheṣu paramā veditavyā| yaduta pūjopasaṃhitamahāyānadharmādhimuktitaḥ| āśayato navabhirāśayaiḥ| āsvādanānumodanābhinandanāśayaiḥ| atṛptavipulamuditopakaranirlepakalyāṇāśayaiśca ye pāramitābhāvanāyāṃ nirdiṣṭāḥ| vibhutvato gaganagañjādisamādhibhiḥ| nirvikalpajñānopāyaparigrahataḥ| sarvamahābodhisattvaikakāryatvapraveśataśca miśropamiśrakāryatvāt|

kalyāṇamitrasevāvibhāge sapta ślokāḥ| tatrārdhapañcamaiḥ ślokaiḥ|
āśrayādvastutaḥ sevā nimittātpariṇāmanāt|
hetuto jñānataḥ kṣetrānniśrayācca pradarśitā||9||

mitraṃ śrayeddāntaśamopaśāntaṃ guṇādhikaṃ sodyamamāgamāḍhyaṃ|
prabuddhatatvaṃ vacasābhyupetaṃ kṛpātmakaṃ khedavivarjitaṃ ca||10||

ityevaṃguṇamitraṃ sevāyā āśrayaḥ| dāntaṃ śīlayogādindriyadamena| śāntaṃ samādhiyogādadhyātmaṃ cetaḥ śamathena| upaśāntaṃ prayogā[prajñāyogā] (prajñātvā)dupasthitakleśopaśamanataḥ| guṇairadhikaṃ na samaṃ vā nyūnaṃ vā| sodyamaṃ nodasīnaṃ parārthe| āgamāḍhyaṃ nālpaśrutaṃ| prabuddhatatvaṃ tatvādhigamāt| vacasābhyupetaṃ vākkaraṇenopetaṃ| kṛpātmakaṃ nirāmiṣacittatvāt| khedavivarjitaṃ sātatyasatkṛtyadharmadeśanāt|

satkāralābhaiḥ paricaryayā ca seveta mitraṃ pratipattitaśca|
iti| sevāyā[va]stu|
dharme tathājñāśaya eva dhīmān mitraṃ pragacchetsamaye nataśca||11||

iti trividhaṃ nimittaṃ| ājñātukāmatā| kālajñatā| nirmānatā ca|
satkāralābheṣu gataspṛho 'sau prapattaye taṃ pariṇāmayecca|
iti pariṇāmanā pratipattyarthaṃ sevanānna lābhasatkārārthaṃ|
yathānuśiṣṭapratipattitaśca saṃrādhayeccittamato 'sya dhīraḥ||12||

iti| yathānuśiṣṭapratipattiḥ sevāhetuḥ| tayā taccittārādhanāt|
yānatraye kauśalametya buddhyā svasyaiva yānasya yateta siddhau|
iti yānatrayakauśalāt jñānaṃ|
sattvānameyānparipācanāya kṣetrasya śuddhasya ca sādhanāya||13||

iti dvividhaṃ kṣetraṃ tatsevāyāḥ| aprameyāśca sattvāḥ pariśuddhaṃ ca buddhakṣetraṃ| dharmaṃ śrutvā yeṣu pratiṣṭhāpanāt| yatra ca sthitena|

dharmeṣu dāyādaguṇena yukto naivāmiṣeṇa pravasetsa mitram|
iti niśrayaḥ sevāyāḥ| dharmadāyādatāṃ niśritya kalyāṇamitraṃ seveta| nāmiṣadāyādatāṃ| ata ūrdhvamadhyardhena ślokena prakārabhedaḥ sevāyā veditavyaḥ|

hetoḥ phalāddharmamukhānuyānātseveta mitraṃ bahitaśca dhīmān||14||

śrutaśravāccetasi yogataśca samānanirmānamano 'nuyogāt|

hetoḥ phalādityatītādibhedataḥ pūrvavat dharmamukhānuyānātseveta mitraṃ bahitaśca dhīmānityādhyātmikabāhyabhedaḥ| dharmamukhastroto hi dharmamukhānuyānaṃ bahirdhā bahitaḥ śrutaśravāccetasi yogataścetyaudārikasūkṣmabhedaḥ| śravaṇaṃ hyaudārikaṃ cintanabhāvanaṃ sūkṣmaṃṃ| tadeva cetasi yogaḥ| samānanirmānamano'nuyogāditi hīnapraṇītabhedaḥ|

gatiprayogapraṇidhānataśca kalyāṇamitraṃ hi bhajeta dhīmān||15||

iti dūrāntikabhedaḥ pūrvavadyojayitavyaḥ| katamā punaḥ paramā seveti saptamaḥ ślokaḥ|
sanmitrasevā paramā svacittād
dharmādhimuktyāśayato vibhutvaiḥ|
akalpanopāyaparigraheṇa
sarvaikakāryatvaniveśataśca||16||

iti pūrvavat|
apramāṇavibhāge dvādaśaślokāḥ|
brāhmyā vipakṣahīnā jñānena gatāśca nirvikalpena|
trividhālambanavṛttāḥ sattvānāṃ pācakā dhīre||17||

brāhmyā vihārāścatvāryapramāṇāni| maitrī karuṇā muditopekṣā ca| te punarbodhisattve caturlakṣaṇā veditavyāḥ| vipakṣahānitaḥ| pratipakṣaviśeṣayogataḥ| vṛttiviśeṣatastrividhālambanavṛttitvāt| tathā hi te sattvālambanā dharmālambanāśca[dharmālambanā anālambanāśca]| karmaviśeṣataśca| sattvaparipācakatvāt| sattvadharmālambanāt| punaḥ katamasmin sattvanikāye dharme vā pravartante| anālambanāśca katamasminnālambane|

saukhyārthini duḥkhārte sukhite kliṣṭe ca te pravartante|
taddeśite ca dharme tattathatāyāṃ ca dhīrāṇām||18||

sattvālambanāḥ sukhārthini yāvat kliṣṭe sattvanikāye pravartante| tathā hi maitrī sattveṣu sukhasaṃyogākārā| karuṇā duḥkhaviyogākārā| muditā sukhaviyogākārā| upekṣāsu vedanāsu teṣāṃ sattvānāṃ niḥkleśatopasaṃhārākārā| dharmālambanāstaddeśite dharme| yatra te vihārā deśitāḥ| anālambanāstattathatāyāṃ| te hyavikalpatvādanālambanā ivetyanālambanāḥ| api khalu|

tasyāśca tathatārthatvāt kṣāntilābhādviśuddhitaḥ|
karmadvayādanālambā maitrī kleśakṣayādapi||19||

ebhiścaturbhiḥ kāraṇairanālambanā maitrī veditavyā| tathatālambanatvāt| anutpattikadharmakṣāntilābhenāṣṭamyāṃ bhūmau| dhātupuṣṭyā tadviśuddhitaḥ| karmadvayataśca| yā maitrī niṣpandena kāyakarmaṇā [vākkarmaṇā?] ca ? saṃgṛhītā kleśakṣayataśca| tathā hi kleśa ālambanamuktaṃ| manomayānāṃ granthānāṃ prahāṇāducchidyate ālambanamiti vacanāt|

te niścalāśca calāśca kṛpaṇairāsvāditā na ca jñeyāḥ|

te ca brāhmyā vihārāścaturvidhā veditavyāḥ| tatra calā hānabhāgīyāḥ parihāṇīyatvāt| acalāḥ sthitiviśeṣabhāgīyā aparihāṇīyatvāt| āsvāditāḥ kliṣṭāḥ anāsvāditā akliṣṭāḥ| kṛpaṇairiti sukhalolairanudāracittaiḥ| eṣa brāhmyavihārāṇāṃ hānabhāgīyādiprakārabhedaḥ| teṣu punaḥ|

acaleṣu bodhisattvāḥ pratiṣṭhitāḥ saktivigateṣu||20||

na caleṣu nāpyāsvāditeṣu|
asamāhitasvabhāvā mṛdumadhyā hīnabhūmikā ye 'pi|
hīnāśayāḥ samānā hīnāste hyanyathā tvadhikāḥ||21||

eṣa mṛdvadhimātratābhedaḥ| tatra ṣaḍvidhā mṛdukā asamāhitasvabhāvāḥ| sarve samāhitā api| ye mṛdumadhyāḥ| hīnabhūmikā ye 'pi uttarāṃ bodhisattvabhūmimapekṣya| hīnāśayā api| śrāvakādīnāṃ samānā api| ye 'nutpattikadharmakṣāntirahitā hīnāste mṛdukā ityarthaḥ| anyathā tvadhikā iti yathoktaviparyayeṇādhimātratā veditavyā|

brāhmyairvihṛtavihāraḥ kāmiṣu saṃjāyate yadā dhīmān|
saṃbhārānpūrayate sattvāṃśca vipācayati tena||22||

sarvatra cāvirahito brāhmyai rahitaśca tadvipakṣeṇa|
tatpratyayairapi bhṛśairna yāti vikṛtiṃ pramatto 'pi||23||

hetuphalaliṅgabhedaḥ| tatra brāhmyairvihṛto vihārairiti hetuḥ| kāmiṣu sattveṣu saṃjāyata iti vipākaphalaṃ| saṃbhārānpūrayatyadhipatiphalaṃ| sattvānparipācayatīti puruṣakāraphalaṃ| sarvatra cāvirahito brāhmyairvihārairjāyata iti niṣpandaphalaṃ| rahitaśca tadvipakṣeṇeti visaṃyogaphalaṃ| bhṛśairapi tatpratyayairavikṛtigamanaṃ liṅgaṃ| pramatto 'pītyasaṃmukhībhūte 'pi pratipakṣe| anyeścaturbhiḥ ślokairguṇadoṣabhedaḥ|

vyāpādavihiṃsābhyāmarativyāpādakāmarāgaiśca|
yukto hi bodhisattvo bahuvidhamādīnavaṃ spṛśati||24||

iti doṣaḥ| brāhmyavihārābhāve tadvipakṣayogāt| tatra vyāpādādayo maitryādīnāṃ yathākramaṃ vipakṣāḥ| vyāpādakāmarāgāvupekṣāyāḥ| kathaṃ bahuvidhādīnavaṃ spṛśatītyāha|

kleśairhantyātmānaṃ sattvānupahanti śīlamupahanti|
savilekhalābhahīno rakṣāhīnastathā śāstrā[tā]||25||

sādhikaraṇo 'śayasvī paratra saṃjāyate 'kṣaṇeṣu sa ca|
prāptāprāptavihīno manasi mahad duḥkhamāpnoti||26||

tatra prathamaistribhiḥ padairātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāyetyetamādīnavaṃ darśayati| savilekhādibhiḥ ṣaḍbhiḥ padairdṛṣṭadhārmikamavadyaṃ prasavatīti darśayati| kathaṃ ca prasavati| ātmāsyāpavadate| pare 'pi devatā api| śāstāpyanye 'pi vijñāḥ sabrahmacāriṇo dharmatayā vigarhante| digvidikṣu cāsya pāpako 'varṇaśabdaśloko niścaratītyevaṃ savilekho yāvadayaśasvītyeanena yathākramaṃ darśayati| śeṣaistribhiḥ padairyathākramaṃ sāṃparāyikaṃ dṛṣṭadharmasāṃparāyikamavadyaṃ prasavati| tajjaṃ caitasikaṃ duḥkha[khaṃ] daurmanasya prati saṃvedayata ityetadādīnavaṃ darśayati|

ete sarve doṣā maitryādiṣu susthitasya na bhavanti|
akliṣṭaḥ saṃsāraṃ sattvārthaṃ no ca saṃtyajati||27||

iti| brāhmavihārayoge tri[dvi]vidhaṃ guṇaṃ darśayati| yathoktadoṣābhāvam akliṣṭasya sattvahetoḥ saṃsārāparityāgaṃ|

na tathaikaputrakeṣvapi guṇavatsvapi bhavati sarvasattvānāṃ|
maitryādicetaneyaṃ sattveṣu yathā jinasutānāṃ||28||

ityete[na?] ca bodhisattvamaitrādīnāṃ tīvratāṃ darśayati|
karūṇāvibhāge tadālambanaprabhedamārabhya dvau ślokau|
pradīptān śatruvaśagān duḥkhākrāntāṃstamovṛtān|
durgamārgasamārūḍhānmahābandhanasaṃyutān||29||

mahāśanaviṣākrāntalolānmārgapranaṣṭakān|
utpathaprasthitān sattvāndurbalān karuṇāyate||30||

tatra pradīptāḥ kāmarāgeṇa kāmasugvabhaktāḥ| śatruvaśagā mārakṛtāntarāyāḥ kuśale 'prayuktāḥ duḥkhākrāntāḥ duḥkhā[bhi?]bhūtā narakādiṣu| tamovṛtā aurabhrikādayo duścaritaikāntikāḥ| karmavipākasaṃmūḍhatvāt| durgamārgasamārūḍhā aparinirvāṇadharmāṇaḥ saṃsāravartmātyantānupacchedāt| mahābandhanasaṃyutā anyatīrthyāḥ[rthya]mokṣasaṃprasthitā nānākudṛṣṭigāḍhabandhanabaddhatvāt| mahāśanaviṣākrāntalolāḥ samāpattisukhasaktāḥ| teṣāṃ hi tat kliṣṭaṃ samāpattisukhaṃ| yathā mṛṣṭamaśanaṃ viṣākrāntaṃ| tataḥ pracyāvanāt| mārgapraṇaṣṭakā abhimānikā mokṣamārgabhrāntatvāt| utpathaprasthitā hīnayānaprayuktā aniyatāḥ| durbalā aparipūrṇasaṃbhārā bodhisattvāḥ| ityete daśavidhāḥ satvā bodhisattvakaruṇāyā ālambanam|

pañcaphalasaṃdarśane karuṇāyāḥ ślokaḥ|
heṭhāpahaṃ hyuttamabodhibījaṃ sukhāvahaṃ tāya[pa]kamiṣṭahetuṃ|
svabhāvadaṃ dharmamupāśritasya bodhirna dūre jinātmajasya||31||

tataḥ heṭhāpahatvena tadvipakṣavihiṃsāprahāṇādvisaṃyogaphalaṃ darśayati| uttamabodhibījatvenādhipatiphalaṃ| parātmanoryathākramaṃ sukhāvahatāya[pa]katvena puruṣakāraphalaṃ| iṣṭahetutvena vipākaphalaṃ| svabhāvadatvena niṣpandaphalamāyatyāṃ viśiṣṭakaruṇāphaladānāt| evaṃ pañcavidhāṃ karuṇāmāśritya buddhatvamadūre veditavyaṃ|

apratiṣṭhitasaṃsāranirvāṇatve ślokaḥ|
vijñāya saṃsāragataṃ samagraṃ duḥkhātmakaṃ caiva nirātmakaṃ ca|
nodvegamāyāti na cāpi doṣaiḥ prabādhyate kāruṇiko 'grabuddhiḥ||32||

sarvaṃ saṃsāraṃ yathābhūtaṃ parijñāya bodhisattvo nodvegamāyāti kāruṇikatvāt| na doṣairbādhyate 'grabuddhitvāt| evaṃ nirvāṇe pratiṣṭhito bhavati na saṃsāre yathākramaṃ| saṃsāraparijñāne ślokaḥ|

duḥkhātmakaṃ lokamavekṣamāṇo duḥkhāyate vetti ca tadyathāvat|
tasyābhyupāyaṃ parivarjane ca na khedamāyātyapi vā kṛpāluḥ||33||

duḥkhāyata iti karuṇāyate| vetti ca tadyathāvaditi duḥkhaṃ yathābhūtaṃ tasya ca duḥkhasya parivarjane 'bhyupāyaṃ| vetti yenāsya duḥkhaṃ nirudhyate| etena jānannapi saṃsāraduḥkhaṃ yathābhūtaṃ tatparityāgopāyaṃ ca na khedamāpadyate bodhisattvaḥ karuṇāviśeṣāditi pradarśayati|

karūṇāprabhede dvau ślokau|

kṛpā prakṛtyā pratisaṃkhyayā ca pūrvaṃ tadabhyāsavidhānayogāt|
vipakṣahīnā ca viśuddhilābhāt caturvidheyaṃ karuṇātmakānāṃ||34||

seyaṃ yathākramaṃ gotraviśeṣataḥ guṇadoṣaparīkṣaṇataḥ| janmāntaraparibhāvanataḥ| vairāgyalābhataśca veditavyāḥ| tadvipakṣavihiṃsāprahāṇe sati viśuddhilābhata iti vairāgyalābhataḥ|

na sā kṛpā yā na samā sadā vā nādhyāśayādvā pratipattito vā|
vairāgyato nānupalambhato vā na bodhisattvo hyakṛpastathā yaḥ||35||

tatra samā sukhitādiṣu yatkiṃcidveditamidamatra duḥkhasyeti viditvā| sadā nirūpadhiśeṣanirvāṇe tadakṣayāt| adhyāśayādbhūmipraviṣṭānāmātmaparasamatāśayalābhāt| pratipattito duḥkhaparitrāṇakriyayā| vairāgyatastadvipakṣavihiṃsāprahāṇāt| anupalambhato 'nutpattikadharmakṣāntilābhāt|

karuṇāvṛkṣapratibimbake pañca ślokāḥ|
karuṇā kṣāntiścintā praṇidhānaṃ janmasattvaparipākaḥ|
karuṇātarureṣa mahānmūlādiḥ puṣpapatra[paścimāgra](paścimānta)phalaḥ||36||

ityeṣa mūlaskandhaśākhāpatrapuṣpaphalāvasthaḥ karuṇāvṛkṣo veditavyaḥ| etasya karuṇā mūlaṃ| kṣāntiḥ skandhaḥ| sattvārthacintā śākhā| praṇidhānaṃ śobhaneṣu janmasu patrāṇi| śobhanaṃ janma puṣpaṃ| sattvaparipākaḥ phalaṃ|

mūlaṃ karuṇā na bhaved duṣkaracaryāsahiṣṇutā na bhavet|
duḥkhākṣamaśca dhīmān satvārthaṃ cintayennaiva||37||

cintāvihīnabuddhiḥ praṇidhānaṃ śuklajanmasu na kuryāt|
śubhajanmānanugacchansattvānparipācayennaiva||38||

ābhyāṃ ślokābhyāṃ pūrvottaraprasavasādharmyātkaruṇādīnāṃ mūlādibhāvaṃ sādhayati|
karuṇāseko maitrī tadduḥkhe saukhyato vipulapuṣṭiḥ|
śākhāvṛddhirviśadā yonimanaskārato jñeyā||39||

parṇatyāgādānaṃ praṇidhīnāṃ saṃtateranucchedāt|
dvividhapratyayasiddheḥ puṣpamabandhyaṃ phalaṃ cāsmāt||40||

etābhyāṃ ślokābhyāṃ vṛkṣamūlasekādisādharmyaṃ karuṇāvṛkṣasya darśayati| karuṇā hi mūlavṛkṣā[mūlamityuktā]| tasyāḥ seko maitrī tayā tadāpyāyanāt| maitracitto hi paraduḥkhena duḥkhāyate| tataśca karuṇodbhava[karuṇāto yad]duḥkhamutpadyate bodhisattvasyasvā[sattvā]rthaprayuktasya tatra saukhyotpādādvipulapuṣṭiḥ kṣāntipuṣṭirityarthaḥ| sā hi skandha ityuktā| skandhaśca vipulaḥ| yoniśomanaskārād bahuvidhā mahāyāne śākhāvṛddhiḥ| cintā hi śākhetyuktā| pūrvāparanirodhotpādakrameṇa praṇidhānasaṃtānasyānucchedāt| parṇatyāgādānasādharmyaṃ praṇīdhānānāṃ veditavyam| ādhyātmikapratyayasiddhitaḥ svasaṃtānaparipākātpuṣpamiva janmābandhyaṃ veditavyam| bāhyapratyayasiddhitaḥ parasaṃtānaparipākāt phalabhūtaḥ sattvaparipāko ['bandhyo?] veditavyaḥ|

karuṇānuśaṃse ślokaḥ|
kaḥ kurvīta na karuṇāṃ sattveṣu mahākṛpāguṇakareṣu|
duḥkhe'pi saukhyamatulaṃ bhavati yadeṣāṃ kṛpājanitaṃ||41||

atra mahākaruṇāguṇa uttarārdhena saṃdarśitaḥ| śeṣo gatārthaḥ| karuṇāniḥsaṅgatāyāṃ ślokaḥ|

āviṣṭānāṃ kṛpayā na tiṣṭhati manaḥ śame kṛpālūnāṃ|
kuta eva lokasaukhye svajīvite vā bhavetsnehaḥ||42||

sarvasya hi lokasya laukike saukhye svajīvite ca snehaḥ| tatrāpi ca niḥsnehānāṃ śrāvakapratyekabuddhānāṃ sarvaduḥkhopaśame nirvāṇe pratiṣṭhitaṃ manaḥ| bodhisattvānāṃ tu karuṇāviṣṭatvānnirvāṇe 'pi mano na pratiṣṭhitaṃ| kuta eva tayoḥ sneho bhaviṣyati| karuṇāsnehavaiśeṣye trayaḥ ślokāḥ|

sneho na vidyate 'sau yo niravadyo na laukiko yaśca|
dhīmatsu kṛpāsneho niravadyo lokasamatītaḥ||43||

mātāpitṛprabhṛtīnāṃ hi tṛṣṇāmayaḥ snehaḥ sāvadyaḥ| laukikakarūṇāvihāriṇāṃ niravadyo'pi laukikaḥ| bodhisattvānāṃ tu karūṇāmayaḥ| sneho niravadyaśca laukikātikrāntaśca| kathaṃ ca punarniravadya ityāha|

duḥkhājñānamahaughe mahāndhakāre ca niśritaṃ lokaṃ|
uddhartuṃ ya upāyaḥ kathamiva na syātsa niravadyaḥ||44||

duḥkhamahaugha ajñānamahāndhakāre ceti yojyaṃ| śeṣaṃ gatārthaṃ| kathaṃ lokātikrānta ityāha|

sneho na so 'tsyarihatāṃ loke pratyekabodhibuddhānāṃ|
prāgeva tadanyeṣāṃ kathamiva lokottaro na syāt||45||

pratyekāṃ bodhiṃ buddhāḥ| śeṣaṃ gatārtham|
trāsābhinandananimittatve ślokaḥ|
duḥkhābhāve duḥkhaṃ yatkṛpayā bhavati bodhisattvānāṃ|
saṃtrāsayati tadādau spṛṣṭaṃ tvabhinandayati gāḍhaṃ||46||

duḥkhābhāve iti duḥkhābhāvo nimittaṃ sattveṣu karuṇayā bodhisattvānāṃ yad duḥkhamutpadyate tadādau saṃtrāsayati adhimukticaryābhūmau| ātmaparasamatayā duḥkhasya yathābhūtamaspṛṣṭatvāt| spṛṣṭaṃ tu śuddhādhyāśayabhūmāvabhinandayatyevetyarthaḥ|

karuṇāduḥkhena sukhābhibhave ślokaḥ|
kimataḥ paramāścaryaṃ yad duḥkhaṃ saukhyamabhibhavati sarvaṃ|
kṛpayā janitaṃ laukyaṃ yena vimukto api kṛtārthaḥ||47||

nāsyata āścaryataraṃ yad duḥkhameva karuṇājanitaṃ bodhisattvānāṃ tathā sukhaṃ bhavati| yatsarvaṃ laukikaṃ sukhamabhibhavati| yena sukhena vimuktā arhanto 'pi kṛtārthāḥ prāgevānye|

kṛpākṛtadānānuśaṃse ślokaḥ|
kṛpayā sahitaṃ dānaṃ yaddānasukhaṃ karoti dhīrāṇāṃ|
traidhātukamupabhogairna tatsukhaṃ tatkalāṃ spṛśati||48||

yacca traidhātukaṃ sukhamupabhogai kṛtaṃ na tatsukhaṃ tasya sukhasya kalāṃ spṛśatītyayamuttarārdhasyārthaḥ| śeṣaṃ gatārtham|

kṛpayā duḥkhābhyupagame ślokaḥ|
duḥkhamayaṃ saṃsāraṃ yatkṛpayā na tyajati sattvārthaṃ|
parahitahetorduḥkhaṃ kiṃ kāruṇikairna samupetam||49||

sarvaṃ hi duḥkhaṃ saṃsāraduḥkhe 'ntarbhūtaṃ| tasyābhyupagamāt sarvaṃ duḥkhamabhyupagataṃ bhavati|
tatra tatphalavṛddhau ślokaḥ|

karūṇā dānaṃ bhogāḥ sadā kṛpālorvivuddhimupayānti|
snehānugrahajanitaṃ tacchaktikṛtaṃ sukhaṃ cāsmāt||50||

trayaṃ bodhisattvānāṃ sarvajanmasu vardhate karūṇāyogāt| karūṇā tadabhyāsāt| dānaṃ karuṇāvaśāt| bhogāśca dānavaśāt| tasmācca trayātphalaṃ trividhaṃ sukhaṃ bhavati| snehajanitaṃ karuṇātaḥ| sattvānugrahajanitaṃ dānāt| tadanugrahakriyāśaktikṛtaṃ bhogebhyaḥ|

dānaprotsāhanāyāṃ ślokaḥ|
vardhe ca vardhayāmi ca dāne paripācayāmi sukhayāmi|
ākarṣāmi nayāmi ca karuṇā sannānpravadatīva||51||

dāne sannāniti saṃbandhanīyaṃ| ṣaḍbhirguṇairdānai 'vasannān bodhisattvānkaruṇā protsahayatīva| svabhāvavṛddhyā| bhogaistadvardhanayā| dānena sattvaparipācanayā| dātuśca sukhotpādanāt| mahābodhisaṃbhārasyānyasyā[saṃbhārasyā]karṣaṇāt| mahābodhisamīpanayanācca|

parasaukhyena sukhā[nu?]bhave ślokaḥ|
duḥkhe duḥkhī kṛpayā sukhānyanādhāya kena sukhitaḥ syāt|
sukhayatyātmānamataḥ kṛpālurādhāya parasaukhyam||52||

karuṇayā bodhisattvaḥ paraduḥkhairduḥkhitaḥ sattveṣvanādhāya sukhaṃ kathaṃ sukhitaḥ syāt| tasmātpareṣu sukhamādhāya bodhisatva ātmānameva sukhayatīti veditavyam|

kṛpayā dānasamanuśāstau ṣaṭ ślokāḥ|
svaṃ dānaṃ kāruṇikaḥ śāstīva sadaiva niḥsvasukhakāmaḥ|
bhogaiḥ sukhaya paraṃ vā māmapyayutasaukhyam||53||

na hi kāruṇikasya vinā parasukhenāsti sukhaṃ| tasyāyutasaukhyatvādvaudhisattvastena vinā[tma?]no dānasya phalaṃ sukhaṃ necchati|

saphalaṃ dānaṃ dattaṃ tanme sattveṣu tatsukhasukhena|
phala teṣveva nikāmaṃ yadi me kartavyatā te'sti||54||

dānaṃ dadatā dānaṃ ca dānaphalaṃ ca tanmayā sattveṣu dattaṃ| tatsukhameva me sukhaṃ yasmāt| atasteṣveva yāvatphalitavyaṃ tāvatphaleti loṭ| bodhisattvaḥ karūṇayā dānamanuśāsti|

bhogadveṣṭurdāturbhogā bahuśubhataropasarpanti|
na hi tatsukhaṃ mataṃ me dāne pāraṃparo 'smi yataḥ||55||

bhogavimukhasya dāturbhogā bahutarāścopatiṣṭhante| śobhanatarāśca| dharma taiveyaṃ cittasyodārataratvāt| na hi tatsukhaṃ mataṃ me yad bhogāstathopatiṣṭhante| yasmādahaṃ dāne pāraṃparastatprabandhakāmatvānnasukhe|

sarvāstiparityāge yatkṛpayā māṃ nirīkṣase satataṃ|
nanu te tena jñeyaṃ na matphalenārthitā 'syeti||56||

yo 'haṃ dānaphalaṃ sarvameva karuṇayā nityaṃ parityajāmi nanvata eva veditavyaṃ nāsti me dānaphalenārthitvamiti bodhisattvo dānaṃ samanuśāsti|

dānābhirato na syāṃ prāptaṃ cettatphalaṃ na visṛjeyaṃ|
tathā hi|
kṣaṇamapi dānena vinā dānābhirato bhavati naiva||57||

iti gatārthaḥ ślokaḥ|
akṛtaṃ na phalasi yasmātpratikārāpekṣayā na me tulyaṃ|
yastvā karoti tasya tvaṃ phalasi| tasmāttvaṃ pratikārapekṣayā na mattulyam|
tathā hyahaṃ|
pratikāranirvyapekṣaḥ paratra phalado 'sya kāmaṃ te||58||

gatārthametat|
kṛpādānena dvau ślokau|
niravadyaṃ śuddhapadaṃ hitāvahaṃ caiva sānurakṣaṃ ca|
nirmṛgyaṃ nirlepaṃ jinātmajānāṃ kṛpādānam||59||

tatra niravadyaṃ paramanupahṛtya dānāt| śuddhapadaṃ kalpikavasu[vastu]dānāt| viṣaśasramadyādivivarjanataḥ| hitāvahaṃ dānena saṃgṛhya kuśale niyojanāt| sānurakṣaṃ parijanasyāvighātaṃ kṛtvā anyasmai dānāt| nirmṛgyamayācamāne 'pyarthitvaṃ vighātaṃ vāvagamya svayameva dānāt dakṣiṇīyāparimārgaṇācca| nirlepaṃ pratikāravipākaniḥspṛhatvāt| aparaḥ prakāraḥ|

sakalaṃ vipulaṃ śreṣṭhaṃ satataṃ muditaṃ nirāmiṣaṃ śuddhaṃ|
bodhinataṃ kuśalanataṃ jinātmajānāṃ kṛpādānam||60||

tatra sakalamādhyātmikabāhyavastudānāt| vipulaṃ prabhūtavastudānāt| śreṣṭhaṃ praṇītavastudānāt| satatamabhīkṣṇadānāt| mudītamapratisaṃkhyāya prahṛṣṭadānāt| nirāmiṣaṃ yathā nirlepaṃ| śuddhaṃ yathā śuddhapadaṃ| bodhinataṃ mahābodhipariṇāmanāt| kuśalanataṃ yathā hitāvahaṃ|

upabhoagaviśeṣe ślokaḥ|
na tathopabhogatuṣṭiṃ labhate bhogī yathā parityāgāt|
tuṣṭimupaiti kṛpāluḥ sukhatrayāpyāyitamanaskaḥ||61||

tatra sukhatrayaṃ dānaprītiḥ parānugrahaprītiḥ bodhisaṃbhārasaṃbharaṇaprītiśca| śeṣaṃ gatārthaṃ|
pāramitābhinirhārakaruṇāyāṃ ślokaḥ|

kṛpaṇakṛpā raudrakṛpā saṃkṣubdhakṛpā kṛpā pramatteṣu|
viṣayaparatantrakaruṇā mithyābhiniviṣṭakaruṇā ca||62||

tatra kṛpaṇā matsariṇaḥ| raudrā duḥśīlāḥ paropatāpinaḥ| saṃkṣubdhāḥ krodhanāḥ| pramattāḥ kuśīdāḥ| viṣayaparatantrā kāmeṣu vikṣiptacittāḥ| mithyābhiniviṣṭāḥ duḥprajñāḥ tīrthikādayaḥ| eṣu pāramitāvipakṣadharmāvasthiteṣu yā karuṇā sā kṛpaṇādikaruṇā| sā ca tadvipakṣavidūṣaṇātpāramitābhinirhārāya saṃpadyate| tasmātpāramitābhinirhārakaruṇetyucyate|

karuṇāpratyayasaṃdarśane ślokaḥ|
karuṇā bodhisattvānāṃ sukhād duḥkhāttadanvayāt|
karuṇā bodhisattvānāṃ hetormitrātsvabhāvataḥ||63||

tatra pūrvārdhenālambanapratyayaṃ karuṇāyāḥ saṃdarśayati| trividhāṃ vedanāmālambya tisṛbhirduḥkhatābhiḥ karuṇāyanāt| aduḥkhāsukhā hi vedanā sukhaduḥkhayoranvayaḥ punastadāvāhanāt| uttarārdhena yathākramaṃ hetumitrasvabhāvaiḥ karuṇāyā hetvadhipatisamanantarapratyayānsaṃdarśayati|

mahākaruṇatve ślokaḥ|
karuṇā bodhisattvānāṃ samā jñeyā tadāśayāt|
pratipattervirāgācca nopalambhādviśuddhitaḥ||64||

tatra samā trividhavedanāvastheṣu yatkiṃcidveditamidamatra duḥkhasyeti viditvā| sā punarāśayato 'pi cittena karuṇāyanāt| pratipattito 'pi tatparitrāṇāt| virāgato 'pi tadvipakṣavihiṃsāprahāṇāt| anupalambhato 'pyātmaparakaruṇānupalambhāt| viśuddhito 'pyaṣṭabhyāṃ bhūmāvanutpattikadharmakṣāntilābhāt|

maitrādribhāvanāgrā svacittato dharmato 'dhimokṣācca|
āśayato 'pi vibhutvādavikalpādaikyataścāpi||65||

iti| pūrvanirdeśānusāreṇārtho 'nugantavyaḥ|
iti bhagavati jātusuprasādo mahadupadhidhruvasatkriyādhipūjī|
bahuguṇahitamitranityasevo jagadanukampaka eti sarvasiddhiṃ||66||

etena yathoktānāṃ pūjāsevā'pramāṇānāmanukramaṃ guṇaṃ ca samāsena saṃdarśayati| mahopadhibhirdhruvaṃ satkriyā[yayā] cātyarthaṃ pūjanānmahadupadhidhruvasatkriyābhipūjī veditavyaḥ| satkriyā punaḥ samyakpratipattirveditavyā| evaṃ [lābha?]satkārapratipattipūjī bhavati| bahuguṇaṃ mitraṃ tadanyairguṇaiḥ| hitamanukampakatvena veditavyaṃ| eti sarvasiddhimiti svaparārthasiddhiṃ prāpnotīti|

|| mahāyānasūtrālaṃkāre pūjāsevāpramāṇādhikāraḥ [saptadaśaḥ] samāptaḥ||